संस्कृत

शब्द- रूप एतत् (नपुसंक लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (नपुसंक लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एतत् एते एतानि द्वितीया एतत् एते एतानि तृतीया एतेन एताभ्याम् एतै: चतुर्थी एतस्मै एताभ्याम् एतेभ्य: पञ्चमी […]

शब्द- रूप एतत् (नपुसंक लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Neuter Gender in Sanskrit Grammar Read More »

शब्द- रूप एतत् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Masculine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (पुल्लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एषः एतौ एते द्वितीया एतम् एतौ एतान् तृतीया एतेन एताभ्याम् एतै: चतुर्थी एतस्मै एताभ्याम् एतेभ्य: पञ्चमी एतस्मात्

शब्द- रूप एतत् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Masculine Gender in Sanskrit Grammar Read More »

धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar

    धातु-रूपाणि          नी- नय् ( लेना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम नयति नयतः नयन्ति मध्यम नयसि नयथ: नयथ उत्तम नयामि

धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar Read More »

धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar

   धातु-रूपाणि          चिन्त् (सोचना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चिन्तयति चिन्तयतः चिन्तयन्ति मध्यम चिन्तयसि चिन्तयथ: चिन्तयथ उत्तम चिन्तयामि चिन्तयाव: चिन्तयाम:  

धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar Read More »

धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar

    धातु-रूपाणि         इष् (इच्छा करना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम इच्छति इच्छतः इच्छन्ति मध्यम इच्छसि इच्छथ: इच्छथ उत्तम इच्छामि इच्छाव:

धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar Read More »

धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar

      धातु-रूपाणि         स्था – तिष्ठ (ठहरना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम तिष्ठति तिष्ठतः तिष्ठन्ति मध्यम तिष्ठसि तिष्ठथ: तिष्ठथ उत्तम

धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar Read More »

इदम् (यह) स्त्रीलिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Feminine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः इदम् (यह) स्त्रीलिंग विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा इयम् इमे इमा: द्वितीया इमाम् इमे इमा: तृतीया अनया आभ्याम् आभि: चतुर्थी अस्यै आभ्याम् आभ्यः पञ्चमी

इदम् (यह) स्त्रीलिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Feminine Gender in Sanskrit Grammar Read More »

इदम् (यह) नपुंसक लिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः इदम् (यह) नपुंसक लिंग विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा इदम् इमे इमानि द्वितीया इमम्, एनत् इमे, एने इमानि, एनानि तृतीया अनेन, एनेन आभ्याम् एभि: चतुर्थी अस्मै

इदम् (यह) नपुंसक लिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Neuter Gender in Sanskrit Grammar Read More »

इदम् पुल्लिंग (यह) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) masculine gender in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः इदम् (यह) पुल्लिंग  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा अयम् इमौ इमे द्वितीया इमम्, एनम् इमौ, एनौ इमान्, एनान् तृतीया अनेन, एनेन आभ्याम् एभि: चतुर्थी अस्मै

इदम् पुल्लिंग (यह) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) masculine gender in Sanskrit grammar Read More »

यत् स्त्रीलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) feminine gender in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः यत् स्त्रीलिंग (जो) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा या ये याः द्वितीया याम् ये याः तृतीया यया याभ्याम् याभिः चतुर्थी यस्यै याभ्याम् याभ्य: पञ्चमी

यत् स्त्रीलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) feminine gender in Sanskrit grammar Read More »

यत् नपुंसकलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) Nueter gender in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः यत् नपुंसकलिंग (जो) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा यत् ये यानि द्वितीया यत् ये यानि तृतीया येन याभ्याम् यै: चतुर्थी यस्मै याभ्याम् येभ्य: पञ्चमी यस्मात्

यत् नपुंसकलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) Nueter gender in Sanskrit grammar Read More »

यत् पुल्लिंग (जो) शब्द- रूप संस्कृत व्याकरण सर्वनाम शब्दः Shabd Roop Yat(who) in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः यत् पुल्लिंग (जो) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा यः यौ  ये द्वितीया यम् यौ यान् तृतीया येन याभ्याम् यै: चतुर्थी यस्मै याभ्याम् येभ्य: पञ्चमी

यत् पुल्लिंग (जो) शब्द- रूप संस्कृत व्याकरण सर्वनाम शब्दः Shabd Roop Yat(who) in Sanskrit grammar Read More »

युष्मद् ( तुम ) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd roop Yushmad (You) in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः युष्मद् ( तुम ) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा त्वम् युवाम् यूयम् द्वितीया त्वाम्, त्वा युवाम् , वाम् युष्मान्, वः तृतीया त्वया युवाभ्याम् युष्माभिः

युष्मद् ( तुम ) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd roop Yushmad (You) in Sanskrit Grammar Read More »

शब्द रूप स्वसृ ( बहन ) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Swasri (Sister) in Sanskrit

शब्द रूप ऋकारान्त स्त्रीलिंङ्ग शब्दः स्वसृ ( बहन ) विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा स्वसा स्वसारौ स्वसार: द्वितीया स्वसारम् स्वसारौ स्वसृ: तृतीया स्वस्रा स्वसृभ्याम् स्वसृभि: चतुर्थी स्वस्रे स्वसृभ्याम् स्वसृभ्य: पञ्चमी

शब्द रूप स्वसृ ( बहन ) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Swasri (Sister) in Sanskrit Read More »

शब्द-रूप मातृ (माता) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Matri (Mother) in Sanskrit

शब्द रूप ऋकारान्त स्त्रीलिंङ्ग शब्दः मातृ (माता) विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा माता मातरौ मातरः द्वितीया मातरम् मातरौ  मातृ: तृतीया मात्रा मातृभ्याम् मातृभि: चतुर्थी मात्रे मातृभ्याम् मातृभ्यः पञ्चमी मातुः मातृभ्याम्

शब्द-रूप मातृ (माता) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Matri (Mother) in Sanskrit Read More »

 धातु-रूप खाद् (खाना) संस्कृत Dhatu Roop Khad (Eat) in Sanskrit

     धातु-रूपाणि         खाद् (खाना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम खादति खादतः खादन्ति मध्यम खादसि खादथ: खादथ उत्तम खादामि खादाव: खादाम:  

 धातु-रूप खाद् (खाना) संस्कृत Dhatu Roop Khad (Eat) in Sanskrit Read More »

अस्मद् (मैं) शब्द रूप (सर्वनाम शब्द) संस्कृत Asmad Shabd Roop Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः अस्मद् (मैं) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा अहम् आवाम् वयम् द्वितीया माम्, मा आवाम्, नौ अस्मान्, नः तृतीया मया आवाभ्याम् अस्माभि: चतुर्थी मह्यम्, मे

अस्मद् (मैं) शब्द रूप (सर्वनाम शब्द) संस्कृत Asmad Shabd Roop Sanskrit Grammar Read More »

शब्द- रूप राजन् (राजा) नकारान्त- पुल्लिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Rajan in Sanskrit Grammar/ Vyakaran

संस्कृत व्याकरण शब्द- रूप नकारान्त- पुल्लिङ्ग- शब्द राजन् (राजा) विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा राजा राजानौ राजान: द्वितीया राजानम् राजानौ  राज्ञः तृतीया राज्ञा राजभ्याम् राजभि: चतुर्थी राज्ञे राजभ्याम् राजभ्य: पञ्चमी

शब्द- रूप राजन् (राजा) नकारान्त- पुल्लिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Rajan in Sanskrit Grammar/ Vyakaran Read More »

शब्‍द-रूप पुष्प (अकारान्‍त नपुंसक लिङ्ग शब्‍द) संस्कृत Pushp Shabd Roop in Sanskrit

शब्‍द-रूप (अकारान्‍त नपुंसक लिङ्ग शब्‍द) पुष्प विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा पुष्पम् पुष्पे पुष्पाणि द्वितीया पुष्पम् पुष्पे पुष्पाणि तृतीया पुष्पेण पुष्पाभ्याम्  पुष्पै: चतुर्थी पुष्पाय पुष्पाभ्याम् पुष्पेभ्‍य: पञ्चमी पुष्पात् पुष्पाभ्याम् पुष्पेभ्‍य:

शब्‍द-रूप पुष्प (अकारान्‍त नपुंसक लिङ्ग शब्‍द) संस्कृत Pushp Shabd Roop in Sanskrit Read More »

शब्द- रूप बालिका आकारान्त- स्त्रीलिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Balika Sanskrit Grammar/ Vyakaran

संस्कृत व्याकरण शब्द- रूप आकारान्त- स्त्रीलिङ्ग- शब्द बालिका विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा बालिका बालिके बालिका: द्वितीया बालिकाम् बालिके बालिका: तृतीया बालिकया बालिकाभ्याम् बालिकाभि: चतुर्थी बालिकायै बालिकाभ्याम् बालिकाभ्‍य: पञ्चमी बालिकाया:

शब्द- रूप बालिका आकारान्त- स्त्रीलिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Balika Sanskrit Grammar/ Vyakaran Read More »

error: Content is protected !!
Scroll to Top