धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar

    धातु-रूपाणि

        इष् (इच्छा करना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम इच्छति इच्छतः इच्छन्ति
मध्यम इच्छसि इच्छथ: इच्छथ
उत्तम इच्छामि इच्छाव: इच्छाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम एषिष्यति एषिष्यत: एषिष्यन्ति
मध्यम एषिष्यसि एषिष्यथ: एषिष्यथ
उत्तम एषिष्यामि एषिष्याव: एषिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम ऐच्छत् ऐच्छताम् ऐच्छन्
मध्यम ऐच्छ: ऐच्छतम् ऐच्छत
उत्तम ऐच्छम् ऐच्छाव ऐच्छाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम इच्छतु इच्छताम् इच्छन्तु
मध्यम इच्छ इच्छतम् इच्छत
उत्तम इच्छानि इच्छाव इच्छाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम इच्छेत् इच्छेताम् इच्छेयु:
मध्यम इच्छे: इच्छेतम् इच्छेत
उत्तम इच्छेयम् इच्छेव इच्छेम
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top