धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar

    धातु-रूपाणि

        इष् (इच्छा करना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमइच्छतिइच्छतःइच्छन्ति
मध्यमइच्छसिइच्छथ:इच्छथ
उत्तमइच्छामिइच्छाव:इच्छाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमएषिष्यतिएषिष्यत:एषिष्यन्ति
मध्यमएषिष्यसिएषिष्यथ:एषिष्यथ
उत्तमएषिष्यामिएषिष्याव:एषिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमऐच्छत्ऐच्छताम्ऐच्छन्
मध्यमऐच्छ:ऐच्छतम्ऐच्छत
उत्तमऐच्छम्ऐच्छावऐच्छाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमइच्छतुइच्छताम्इच्छन्तु
मध्यमइच्छइच्छतम्इच्छत
उत्तमइच्छानिइच्छावइच्छाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमइच्छेत्इच्छेताम्इच्छेयु:
मध्यमइच्छे:इच्छेतम्इच्छेत
उत्तमइच्छेयम्इच्छेवइच्छेम

Your comments are valuable:-

error: Content is protected !!
Scroll to Top