युष्मद् ( तुम ) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd roop Yushmad (You) in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

युष्मद् ( तुम )

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमात्वम्युवाम्
यूयम्
द्वितीयात्वाम्, त्वायुवाम् , वाम्युष्मान्, वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम्, तेयुवाभ्याम्, वाम्युष्मभ्यम्, वः
पञ्चमीत्वत्युवाभ्याम्युष्मत्
षष्‍ठीतव, तेयुवयो:, वाम्युष्माकम्, वः
सप्‍तमीत्वयियुवयो:युष्मासु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top