इदम् (यह) नपुंसक लिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

इदम् (यह) नपुंसक लिंग

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमाइदम्इमेइमानि
द्वितीयाइमम्, एनत्इमे, एनेइमानि, एनानि
तृतीयाअनेन, एनेनआभ्याम्एभि:
चतुर्थीअस्मैआभ्याम्एभ्यः
पञ्चमीअस्मात्आभ्याम्एभ्यः
षष्‍ठीअस्यअनयो:, एनयो:एषाम्
सप्‍तमीअस्मिन्अनयो:, एनयो:ऐषु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top