इदम् (यह) नपुंसक लिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

इदम् (यह) नपुंसक लिंग

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा इदम् इमे इमानि
द्वितीया इमम्, एनत् इमे, एने इमानि, एनानि
तृतीया अनेन, एनेन आभ्याम् एभि:
चतुर्थी अस्मै आभ्याम् एभ्यः
पञ्चमी अस्मात् आभ्याम् एभ्यः
षष्‍ठी अस्य अनयो:, एनयो: एषाम्
सप्‍तमी अस्मिन् अनयो:, एनयो: ऐषु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top