अस्मद् (मैं) शब्द रूप (सर्वनाम शब्द) संस्कृत Asmad Shabd Roop Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

अस्मद् (मैं)

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमाअहम्आवाम्
वयम्
द्वितीयामाम्, माआवाम्, नौअस्मान्, नः
तृतीयामयाआवाभ्याम्अस्माभि:
चतुर्थीमह्यम्, मेआवाभ्याम्, नौअस्मभ्यम्, नः
पञ्चमीमत्आवाभ्याम्अस्मत्
षष्‍ठीमम, मेआवयो:, नौअस्माकम्, न:
सप्‍तमीमयिआवयो:अस्मासु

 

Your comments are valuable:-

error: Content is protected !!
Scroll to Top