धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar

      धातु-रूपाणि

        स्था – तिष्ठ (ठहरना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमतिष्ठतितिष्ठतःतिष्ठन्ति
मध्यमतिष्ठसितिष्ठथ:तिष्ठथ
उत्तमतिष्ठामितिष्ठाव:तिष्ठाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमस्थास्यतिस्थास्यत:स्थास्यन्ति
मध्यमस्थास्यसिस्थास्यथ:स्थास्यथ
उत्तमस्थास्यामिस्थास्याव:स्थास्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमअतिष्ठत्अतिष्ठताम्अतिष्ठन्
मध्यमअतिष्ठ:अतिष्ठतम्अतिष्ठत
उत्तमअतिष्ठम्अतिष्ठावअतिष्ठाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमतिष्ठतुतिष्ठताम्तिष्ठन्तु
मध्यमतिष्ठतिष्ठतम्तिष्ठत
उत्तमतिष्ठानितिष्ठावतिष्ठाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमतिष्ठेत्तिष्ठेताम्तिष्ठेयु:
मध्यमतिष्ठे:तिष्ठेतम्तिष्ठेत
उत्तमतिष्ठेयम्तिष्ठेवतिष्ठेम

Your comments are valuable:-

error: Content is protected !!
Scroll to Top