धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar

      धातु-रूपाणि

        स्था – तिष्ठ (ठहरना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम तिष्ठति तिष्ठतः तिष्ठन्ति
मध्यम तिष्ठसि तिष्ठथ: तिष्ठथ
उत्तम तिष्ठामि तिष्ठाव: तिष्ठाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम स्थास्यति स्थास्यत: स्थास्यन्ति
मध्यम स्थास्यसि स्थास्यथ: स्थास्यथ
उत्तम स्थास्यामि स्थास्याव: स्थास्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम अतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्यम अतिष्ठ: अतिष्ठतम् अतिष्ठत
उत्तम अतिष्ठम् अतिष्ठाव अतिष्ठाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम तिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्यम तिष्ठ तिष्ठतम् तिष्ठत
उत्तम तिष्ठानि तिष्ठाव तिष्ठाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम तिष्ठेत् तिष्ठेताम् तिष्ठेयु:
मध्यम तिष्ठे: तिष्ठेतम् तिष्ठेत
उत्तम तिष्ठेयम् तिष्ठेव तिष्ठेम
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top