शब्द- रूप एतत् (नपुसंक लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

एतत् (नपुसंक लिंग) 

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमाएतत्एतेएतानि
द्वितीयाएतत्एतेएतानि
तृतीयाएतेनएताभ्याम्एतै:
चतुर्थीएतस्मैएताभ्याम्एतेभ्य:
पञ्चमीएतस्मात्एताभ्याम्एतेभ्य:
षष्‍ठीएतस्यएतयो:एतेषाम्
सप्‍तमीएतस्मिन्एतयो:एतेषु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top