यत् पुल्लिंग (जो) शब्द- रूप संस्कृत व्याकरण सर्वनाम शब्दः Shabd Roop Yat(who) in Sanskrit grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

यत् पुल्लिंग (जो)

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा यः यौ
 ये
द्वितीया यम् यौ यान्
तृतीया येन याभ्याम् यै:
चतुर्थी यस्मै याभ्याम् येभ्य:
पञ्चमी यस्मात् याभ्याम् येभ्य:
षष्‍ठी यस्य ययो: येषाम्
सप्‍तमी यस्मिन् ययो: येषु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top