शब्द रूप स्वसृ ( बहन ) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Swasri (Sister) in Sanskrit

शब्द रूप

ऋकारान्त स्त्रीलिंङ्ग शब्दः

स्वसृ ( बहन )
विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमास्वसास्वसारौस्वसार:
द्वितीयास्वसारम्स्वसारौस्वसृ:
तृतीयास्वस्रास्वसृभ्याम्स्वसृभि:
चतुर्थीस्वस्रेस्वसृभ्याम्स्वसृभ्य:
पञ्चमीस्वसुःस्वसृभ्याम्स्वसृभ्य:
षष्‍ठीस्वसुःस्वस्रो:स्वसृणाम्
सप्‍तमीस्वसरिस्वस्रो:स्वसृषु
सम्‍बोधनम्हे स्वस:!हे स्वसारौ!हे स्वसारः!

 

इसी प्रकार ननान्दृ (ननद), मातृ(माता), यातृ (देवरानी), दुहितृ (बेटी) आदि रूप बनेंगे ।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top