यत् नपुंसकलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) Nueter gender in Sanskrit grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

यत् नपुंसकलिंग (जो)

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमायत्ये
यानि
द्वितीयायत्येयानि
तृतीयायेनयाभ्याम्यै:
चतुर्थीयस्मैयाभ्याम्येभ्य:
पञ्चमीयस्मात्याभ्याम्येभ्य:
षष्‍ठीयस्यययो:येषाम्
सप्‍तमीयस्मिन्ययो:येषु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top