धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar

    धातु-रूपाणि

         नी- नय् ( लेना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम नयति नयतः नयन्ति
मध्यम नयसि नयथ: नयथ
उत्तम नयामि नयाव: नयाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम नेष्यति नेष्यत: नेष्यन्ति
मध्यम नेष्यसि नेष्यथ: नेष्यथ
उत्तम नेष्यामि नेष्याव: नेष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम अनयत् अनयताम् अनयन्
मध्यम अनय: अनयतम् अनयत
उत्तम अनयम् अनयाव अनयाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम नयतु नयताम् नयन्तु
मध्यम नय नयतम् नयत
उत्तम नयानि नयाव नयाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम नयेत् नयेताम् नयेयु:
मध्यम नये: नयेतम् नयेत
उत्तम नयेयम् नयेव नयेम
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top