धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar

    धातु-रूपाणि

         नी- नय् ( लेना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमनयतिनयतःनयन्ति
मध्यमनयसिनयथ:नयथ
उत्तमनयामिनयाव:नयाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमनेष्यतिनेष्यत:नेष्यन्ति
मध्यमनेष्यसिनेष्यथ:नेष्यथ
उत्तमनेष्यामिनेष्याव:नेष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमअनयत्अनयताम्अनयन्
मध्यमअनय:अनयतम्अनयत
उत्तमअनयम्अनयावअनयाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमनयतुनयताम्नयन्तु
मध्यमनयनयतम्नयत
उत्तमनयानिनयावनयाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमनयेत्नयेताम्नयेयु:
मध्यमनये:नयेतम्नयेत
उत्तमनयेयम्नयेवनयेम

Your comments are valuable:-

error: Content is protected !!
Scroll to Top