शब्द- रूप एतत् (स्त्रीलिंग) संस्कृत व्याकरण सर्वनाम शब्द Shabd Roop Etat (She) in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

एतत् (स्त्रीलिंग) 

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमाएषाएतेएताः
द्वितीयाएताम्एतेएताः
तृतीयाएतयाएताभ्याम्एताभि:
चतुर्थीएतस्यैएताभ्याम्एताभ्य:
पञ्चमीएतस्या:एताभ्याम्एताभ्य:
षष्‍ठीएतस्या:एतयो:एतासाम्
सप्‍तमीएतस्याम्एतयो:एतासु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top