शब्द-रूप मातृ (माता) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Matri (Mother) in Sanskrit

शब्द रूप

ऋकारान्त स्त्रीलिंङ्ग शब्दः

मातृ (माता)
विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमामातामातरौमातरः
द्वितीयामातरम्मातरौ मातृ:
तृतीयामात्रामातृभ्याम्मातृभि:
चतुर्थीमात्रेमातृभ्याम्मातृभ्यः
पञ्चमीमातुःमातृभ्याम्मातृभ्यः
षष्‍ठीमातुःमात्रो:मातृणाम्
सप्‍तमी मातरिमात्रो:मातृषु
सम्‍बोधनम्हे मात:!हे मातरौ!हे मातर:!

 

इसी प्रकार ननान्दृ (ननद), यातृ (देवरानी), दुहितृ (बेटी) आदि रूप बनेंगे ।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top