शब्द रूप मुनि इकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Muni in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

इकारान्त पुल्लिंग शब्द:

 मुनि
विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा मुनिः मुनी मुनयः
द्वितीया मुनिम् मुनी मुनीन्
तृतीया मुनिना मुनिभ्याम् मुनिभिः
चतुर्थी मुनये मुनिभ्याम् मुनिभ्यः
पञ्चमी मुनेः मुनिभ्याम् मुनिभ्यः
षष्‍ठी मुनेः मुन्यो: मुनीनाम्
सप्‍तमी मुनौ मुन्यो: मुनिषु
सम्‍बोधनम् हे मुने! हे मुनी! हे मुनय:!

 

इसी प्रकार हरि,रवि,कपि,कवि आदि इकारान्त पुल्लिंग शब्दों के रूप बनेंगे ।

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top