यत् स्त्रीलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) feminine gender in Sanskrit grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

यत् स्त्रीलिंग (जो)

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमायाये
याः
द्वितीयायाम्येयाः
तृतीयाययायाभ्याम्याभिः
चतुर्थीयस्यैयाभ्याम्याभ्य:
पञ्चमीयस्या:याभ्याम्याभ्य:
षष्‍ठीयस्या:ययो:यासाम्
सप्‍तमीयस्याम्ययो:यासु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top