धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar

   धातु-रूपाणि

         चिन्त् (सोचना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चिन्तयति चिन्तयतः चिन्तयन्ति
मध्यम चिन्तयसि चिन्तयथ: चिन्तयथ
उत्तम चिन्तयामि चिन्तयाव: चिन्तयाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चिन्तयिष्यति चिन्तयिष्यत: चिन्तयिष्यन्ति
मध्यम चिन्तयिष्यसि चिन्तयिष्यथ: चिन्तयिष्यथ
उत्तम चिन्तयिष्यामि चिन्तयिष्याव: चिन्तयिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम अचिन्तयत् अचिन्तयताम् अचिन्तयन्
मध्यम अचिन्तय: अचिन्तयतम् अचिन्तयत
उत्तम अचिन्तयम् अचिन्तयाव अचिन्तयाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चिन्तयतु चिन्तयताम् चिन्तयन्तु
मध्यम चिन्तय चिन्तयतम् चिन्तयत
उत्तम चिन्तयानि चिन्तयाव चिन्तयाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चिन्तयेत् चिन्तयेताम् चिन्तयेयु:
मध्यम चिन्तये: चिन्तयेतम् चिन्तयेत
उत्तम चिन्तयेयम् चिन्तयेव चिन्तयेम
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top