धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar

   धातु-रूपाणि

         चिन्त् (सोचना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचिन्तयतिचिन्तयतःचिन्तयन्ति
मध्यमचिन्तयसिचिन्तयथ:चिन्तयथ
उत्तमचिन्तयामिचिन्तयाव:चिन्तयाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचिन्तयिष्यतिचिन्तयिष्यत:चिन्तयिष्यन्ति
मध्यमचिन्तयिष्यसिचिन्तयिष्यथ:चिन्तयिष्यथ
उत्तमचिन्तयिष्यामिचिन्तयिष्याव:चिन्तयिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमअचिन्तयत्अचिन्तयताम्अचिन्तयन्
मध्यमअचिन्तय:अचिन्तयतम्अचिन्तयत
उत्तमअचिन्तयम्अचिन्तयावअचिन्तयाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचिन्तयतुचिन्तयताम्चिन्तयन्तु
मध्यमचिन्तयचिन्तयतम्चिन्तयत
उत्तमचिन्तयानिचिन्तयावचिन्तयाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचिन्तयेत्चिन्तयेताम्चिन्तयेयु:
मध्यमचिन्तये:चिन्तयेतम्चिन्तयेत
उत्तमचिन्तयेयम्चिन्तयेवचिन्तयेम

Your comments are valuable:-

error: Content is protected !!
Scroll to Top