धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar
धातु-रूपाणि चर् (चरना, चलना) लट्लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चरति चरतः चरन्ति मध्यम चरसि चरथ: चरथ उत्तम चरामि चराव: चराम: लृट्लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चरिष्यति चरिष्यत: चरिष्यन्ति मध्यम चरिष्यसि चरिष्यथ: चरिष्यथ उत्तम चरिष्यामि चरिष्याव: चरिष्याम: …
धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar Read More »