संस्कृत

धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar

     धातु-रूपाणि          चर् (चरना, चलना)        लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चरति चरतः चरन्ति मध्यम चरसि चरथ: चरथ उत्तम चरामि चराव: चराम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चरिष्यति चरिष्यत: चरिष्यन्ति मध्यम चरिष्यसि चरिष्यथ: चरिष्यथ उत्तम चरिष्यामि चरिष्याव: चरिष्याम:        …

धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar Read More »

शब्द रूप मधु उकारान्त नपुसंक लिंग शब्द संस्कृत व्याकरण Shabd Roop Madhu in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप उकारान्त नपुसंक लिंग शब्द:  मधु विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा मधु मधुनी मधूनि द्वितीया मधु मधुनी मधूनि तृतीया मधुना मधुभ्याम् मधुभि: चतुर्थी मधुने मधुभ्याम् मधुभ्यः पञ्चमी मधुन: मधुभ्याम् मधुभ्यः षष्‍ठी मधुन: मधुनो: मधूनाम् सप्‍तमी मधुनि मधुनो: मधुषु सम्‍बोधनम् हे मधु!/हे मधो! हे मधुनी! हे मधूनि! इसी प्रकार से तालु, वस्तु, जानु आदि …

शब्द रूप मधु उकारान्त नपुसंक लिंग शब्द संस्कृत व्याकरण Shabd Roop Madhu in Sanskrit Grammar Read More »

शब्द रूप पितृ ऋकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Pitri (Father) in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप ऋकारान्त पुल्लिंग शब्द:  पितृ विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा पिता पितरौ पितरः द्वितीया पितरम् पितरौ पितृन् तृतीया पित्रा पितृभ्याम् पितृभि: चतुर्थी पित्रे पितृभ्याम् पितृभ्यः पञ्चमी पितु: पितृभ्याम् पितृभ्यः षष्‍ठी पितु: पित्रो: पितृणाम् सप्‍तमी पितरि पित्रो: पितृषु सम्‍बोधनम् हे पित:! हे पितरौ! हे पितर:! इसी प्रकार से देवृ, जामातृ, भ्रातृ आदि ऋकारान्त …

शब्द रूप पितृ ऋकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Pitri (Father) in Sanskrit Grammar Read More »

शब्द रूप वारि इकारान्त नपुंसक लिंग शब्द संस्कृत व्याकरण Shabd Roop Vari in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप इकारान्त नपुंसक लिंग शब्द:  वारि विभक्ति: एकवचनम्   द्विवचनम्  बहुवचनम् प्रथमा वारि वारिणी वारीणि द्वितीया वारि वारिणी वारीणि तृतीया वारिणा वारिभ्याम् वारिभि: चतुर्थी वारिणे वारिभ्याम् वारिभ्य: पञ्चमी वारिण: वारिभ्याम् वारिभ्य: षष्‍ठी वारिण: वारिणो: वारीणाम् सप्‍तमी वारिणि वारिणो: वारिषु सम्‍बोधनम् हे वारि!/हे वारे! हे वारिणी! हे वारीणि!

शब्द रूप नदी ईकारान्त स्त्रीलिंग शब्द संस्कृत व्याकरण Shabd Roop Nadee (River) in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप ईकारान्त स्त्रीलिंग शब्द:  नदी विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा नदी नद्यौ नद्यः द्वितीया नदीम् नद्यौ नदी: तृतीया नद्या नदीभ्याम् नदीभि: चतुर्थी नद्यै नदीभ्याम् नदीभ्य: पञ्चमी नद्या: नदीभ्याम् नदीभ्य: षष्‍ठी नद्या: नद्योः नदीनाम् सप्‍तमी नद्याम् नद्योः नदीषु सम्‍बोधनम् हे नदि! हे नद्यौ! हे नद्य:! इसी प्रकार से भगिनी, लेखनी आदि ईकारान्त स्त्रीलिंग शब्दों …

शब्द रूप नदी ईकारान्त स्त्रीलिंग शब्द संस्कृत व्याकरण Shabd Roop Nadee (River) in Sanskrit Grammar Read More »

शब्द रूप मति इकारान्त स्त्रीलिंग शब्द: संस्कृत व्याकरण Shabd Roop Mati (Intellect) in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप इकारान्त स्त्रीलिंग शब्द:  मति विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा मतिः मती मतयः द्वितीया मतिम् मती मतीः तृतीया मत्या मतिभ्याम् मतिभि: चतुर्थी मत्यै/मतये मतिभ्याम् मतिभ्य: पञ्चमी मत्या:/मते: मतिभ्याम् मतिभ्य: षष्‍ठी मत्या:/मते: मत्यो: मतीनाम् सप्‍तमी मत्याम्/मतौ मत्यो: मतिषु सम्‍बोधनम् हे मते! हे मती! हे मतय:! इसी प्रकार से गति, शक्ति, प्रीति आदि इकारान्त …

शब्द रूप मति इकारान्त स्त्रीलिंग शब्द: संस्कृत व्याकरण Shabd Roop Mati (Intellect) in Sanskrit Grammar Read More »

शब्द- रूप किम् (स्त्रीलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Feminine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः  किम् (स्त्रीलिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा का के का: द्वितीया काम् के का: तृतीया कया काभ्याम् काभि: चतुर्थी कस्यै काभ्याम् काभ्य: पञ्चमी कस्या: काभ्याम् काभ्य: षष्‍ठी कस्या: कयो: कासाम् सप्‍तमी कस्याम् कयो: कासु

शब्द- रूप  किम् (नपुंसकलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः  किम् (नपुंसकलिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा किम् के कानि द्वितीया किम् के कानि तृतीया केन काभ्याम् कै: चतुर्थी कस्मै काभ्याम् केभ्य: पञ्चमी कस्मात् काभ्याम् केभ्य: षष्‍ठी कस्य कयो: केषाम् सप्‍तमी कस्मिन् कयो: केषु

शब्द- रूप  किम् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Masculine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः  किम् (पुल्लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा क: कौ के द्वितीया कम् कौ कान् तृतीया केन काभ्याम् कै: चतुर्थी कस्मै काभ्याम् केभ्य: पञ्चमी कस्मात् काभ्याम् केभ्य: षष्‍ठी कस्य कयो: केषाम् सप्‍तमी कस्मिन् कयो: केषु  

शब्द रूप भानु उकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Bhanu in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप उकारान्त पुल्लिंग शब्द:  भानु विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा भानुः भानू भानवः द्वितीया भानुम् भानू भानून् तृतीया भानुना भानुभ्याम् भानुभि: चतुर्थी भानवे भानुभ्याम् भानुभ्यः पञ्चमी भानो: भानुभ्याम् भानुभ्यः षष्‍ठी भानो: भान्वोः भानुनाम् सप्‍तमी भानौ भान्वोः भानुषु सम्‍बोधनम् हे भानो! हे भानू! हे भानव:! इसी प्रकार से शिशु, गुरु, विष्णु, साधु आदि …

शब्द रूप भानु उकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Bhanu in Sanskrit Grammar Read More »

शब्द रूप मुनि इकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Muni in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप इकारान्त पुल्लिंग शब्द:  मुनि विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा मुनिः मुनी मुनयः द्वितीया मुनिम् मुनी मुनीन् तृतीया मुनिना मुनिभ्याम् मुनिभिः चतुर्थी मुनये मुनिभ्याम् मुनिभ्यः पञ्चमी मुनेः मुनिभ्याम् मुनिभ्यः षष्‍ठी मुनेः मुन्यो: मुनीनाम् सप्‍तमी मुनौ मुन्यो: मुनिषु सम्‍बोधनम् हे मुने! हे मुनी! हे मुनय:!   इसी प्रकार हरि,रवि,कपि,कवि आदि इकारान्त पुल्लिंग शब्दों …

शब्द रूप मुनि इकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Muni in Sanskrit Grammar Read More »

शब्द- रूप एतत् (स्त्रीलिंग) संस्कृत व्याकरण सर्वनाम शब्द Shabd Roop Etat (She) in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (स्त्रीलिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एषा एते एताः द्वितीया एताम् एते एताः तृतीया एतया एताभ्याम् एताभि: चतुर्थी एतस्यै एताभ्याम् एताभ्य: पञ्चमी एतस्या: एताभ्याम् एताभ्य: षष्‍ठी एतस्या: एतयो: एतासाम् सप्‍तमी एतस्याम् एतयो: एतासु

शब्द- रूप एतत् (नपुसंक लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (नपुसंक लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एतत् एते एतानि द्वितीया एतत् एते एतानि तृतीया एतेन एताभ्याम् एतै: चतुर्थी एतस्मै एताभ्याम् एतेभ्य: पञ्चमी एतस्मात् एताभ्याम् एतेभ्य: षष्‍ठी एतस्य एतयो: एतेषाम् सप्‍तमी एतस्मिन् एतयो: एतेषु

शब्द- रूप एतत् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Masculine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (पुल्लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एषः एतौ एते द्वितीया एतम् एतौ एतान् तृतीया एतेन एताभ्याम् एतै: चतुर्थी एतस्मै एताभ्याम् एतेभ्य: पञ्चमी एतस्मात् एताभ्याम् एतेभ्य: षष्‍ठी एतस्य एतयो: एतेषाम् सप्‍तमी एतस्मिन् एतयो: एतेषु

धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar

    धातु-रूपाणि          नी- नय् ( लेना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम नयति नयतः नयन्ति मध्यम नयसि नयथ: नयथ उत्तम नयामि नयाव: नयाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम नेष्यति नेष्यत: नेष्यन्ति मध्यम नेष्यसि नेष्यथ: नेष्यथ उत्तम नेष्यामि नेष्याव: नेष्याम:   …

धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar Read More »

धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar

   धातु-रूपाणि          चिन्त् (सोचना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चिन्तयति चिन्तयतः चिन्तयन्ति मध्यम चिन्तयसि चिन्तयथ: चिन्तयथ उत्तम चिन्तयामि चिन्तयाव: चिन्तयाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चिन्तयिष्यति चिन्तयिष्यत: चिन्तयिष्यन्ति मध्यम चिन्तयिष्यसि चिन्तयिष्यथ: चिन्तयिष्यथ उत्तम चिन्तयिष्यामि चिन्तयिष्याव: चिन्तयिष्याम:          …

धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar Read More »

धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar

    धातु-रूपाणि         इष् (इच्छा करना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम इच्छति इच्छतः इच्छन्ति मध्यम इच्छसि इच्छथ: इच्छथ उत्तम इच्छामि इच्छाव: इच्छाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम एषिष्यति एषिष्यत: एषिष्यन्ति मध्यम एषिष्यसि एषिष्यथ: एषिष्यथ उत्तम एषिष्यामि एषिष्याव: एषिष्याम:      …

धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar Read More »

धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar

      धातु-रूपाणि         स्था – तिष्ठ (ठहरना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम तिष्ठति तिष्ठतः तिष्ठन्ति मध्यम तिष्ठसि तिष्ठथ: तिष्ठथ उत्तम तिष्ठामि तिष्ठाव: तिष्ठाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम स्थास्यति स्थास्यत: स्थास्यन्ति मध्यम स्थास्यसि स्थास्यथ: स्थास्यथ उत्तम स्थास्यामि स्थास्याव: स्थास्याम: …

धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar Read More »

इदम् (यह) स्त्रीलिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Feminine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः इदम् (यह) स्त्रीलिंग विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा इयम् इमे इमा: द्वितीया इमाम् इमे इमा: तृतीया अनया आभ्याम् आभि: चतुर्थी अस्यै आभ्याम् आभ्यः पञ्चमी अस्या: आभ्याम् आभ्यः षष्‍ठी अस्या: अनयो: आसाम् सप्‍तमी अस्याम् अनयो: आसु

इदम् (यह) नपुंसक लिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः इदम् (यह) नपुंसक लिंग विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा इदम् इमे इमानि द्वितीया इमम्, एनत् इमे, एने इमानि, एनानि तृतीया अनेन, एनेन आभ्याम् एभि: चतुर्थी अस्मै आभ्याम् एभ्यः पञ्चमी अस्मात् आभ्याम् एभ्यः षष्‍ठी अस्य अनयो:, एनयो: एषाम् सप्‍तमी अस्मिन् अनयो:, एनयो: ऐषु

इदम् पुल्लिंग (यह) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) masculine gender in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः इदम् (यह) पुल्लिंग  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा अयम् इमौ इमे द्वितीया इमम्, एनम् इमौ, एनौ इमान्, एनान् तृतीया अनेन, एनेन आभ्याम् एभि: चतुर्थी अस्मै आभ्याम् एभ्यः पञ्चमी अस्मात् आभ्याम् एभ्यः षष्‍ठी अस्य अनयो:, एनयो: एषाम् सप्‍तमी अस्मिन् अनयो:, एनयो: ऐषु

यत् स्त्रीलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) feminine gender in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः यत् स्त्रीलिंग (जो) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा या ये याः द्वितीया याम् ये याः तृतीया यया याभ्याम् याभिः चतुर्थी यस्यै याभ्याम् याभ्य: पञ्चमी यस्या: याभ्याम् याभ्य: षष्‍ठी यस्या: ययो: यासाम् सप्‍तमी यस्याम् ययो: यासु

यत् नपुंसकलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) Nueter gender in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः यत् नपुंसकलिंग (जो) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा यत् ये यानि द्वितीया यत् ये यानि तृतीया येन याभ्याम् यै: चतुर्थी यस्मै याभ्याम् येभ्य: पञ्चमी यस्मात् याभ्याम् येभ्य: षष्‍ठी यस्य ययो: येषाम् सप्‍तमी यस्मिन् ययो: येषु

यत् पुल्लिंग (जो) शब्द- रूप संस्कृत व्याकरण सर्वनाम शब्दः Shabd Roop Yat(who) in Sanskrit grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः यत् पुल्लिंग (जो) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा यः यौ  ये द्वितीया यम् यौ यान् तृतीया येन याभ्याम् यै: चतुर्थी यस्मै याभ्याम् येभ्य: पञ्चमी यस्मात् याभ्याम् येभ्य: षष्‍ठी यस्य ययो: येषाम् सप्‍तमी यस्मिन् ययो: येषु

युष्मद् ( तुम ) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd roop Yushmad (You) in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः युष्मद् ( तुम ) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा त्वम् युवाम् यूयम् द्वितीया त्वाम्, त्वा युवाम् , वाम् युष्मान्, वः तृतीया त्वया युवाभ्याम् युष्माभिः चतुर्थी तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, वः पञ्चमी त्वत् युवाभ्याम् युष्मत् षष्‍ठी तव, ते युवयो:, वाम् युष्माकम्, वः सप्‍तमी त्वयि युवयो: युष्मासु

शब्द रूप स्वसृ ( बहन ) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Swasri (Sister) in Sanskrit

शब्द रूप ऋकारान्त स्त्रीलिंङ्ग शब्दः स्वसृ ( बहन ) विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा स्वसा स्वसारौ स्वसार: द्वितीया स्वसारम् स्वसारौ स्वसृ: तृतीया स्वस्रा स्वसृभ्याम् स्वसृभि: चतुर्थी स्वस्रे स्वसृभ्याम् स्वसृभ्य: पञ्चमी स्वसुः स्वसृभ्याम् स्वसृभ्य: षष्‍ठी स्वसुः स्वस्रो: स्वसृणाम् सप्‍तमी स्वसरि स्वस्रो: स्वसृषु सम्‍बोधनम् हे स्वस:! हे स्वसारौ! हे स्वसारः!   इसी प्रकार ननान्दृ (ननद), मातृ(माता), यातृ …

शब्द रूप स्वसृ ( बहन ) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Swasri (Sister) in Sanskrit Read More »

शब्द-रूप मातृ (माता) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Matri (Mother) in Sanskrit

शब्द रूप ऋकारान्त स्त्रीलिंङ्ग शब्दः मातृ (माता) विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा माता मातरौ मातरः द्वितीया मातरम् मातरौ  मातृ: तृतीया मात्रा मातृभ्याम् मातृभि: चतुर्थी मात्रे मातृभ्याम् मातृभ्यः पञ्चमी मातुः मातृभ्याम् मातृभ्यः षष्‍ठी मातुः मात्रो: मातृणाम् सप्‍तमी  मातरि मात्रो: मातृषु सम्‍बोधनम् हे मात:! हे मातरौ! हे मातर:!   इसी प्रकार ननान्दृ (ननद), यातृ (देवरानी), दुहितृ (बेटी) …

शब्द-रूप मातृ (माता) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Matri (Mother) in Sanskrit Read More »

 धातु-रूप खाद् (खाना) संस्कृत Dhatu Roop Khad (Eat) in Sanskrit

     धातु-रूपाणि         खाद् (खाना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम खादति खादतः खादन्ति मध्यम खादसि खादथ: खादथ उत्तम खादामि खादाव: खादाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम खादिष्यति खादिष्यत: खादिष्यन्ति मध्यम खादिष्यसि खादिष्यथ: खादिष्यथ उत्तम खादिष्यामि खादिष्‍याव: खादिष्याम:          …

 धातु-रूप खाद् (खाना) संस्कृत Dhatu Roop Khad (Eat) in Sanskrit Read More »

अस्मद् (मैं) शब्द रूप (सर्वनाम शब्द) संस्कृत Asmad Shabd Roop Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः अस्मद् (मैं) विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा अहम् आवाम् वयम् द्वितीया माम्, मा आवाम्, नौ अस्मान्, नः तृतीया मया आवाभ्याम् अस्माभि: चतुर्थी मह्यम्, मे आवाभ्याम्, नौ अस्मभ्यम्, नः पञ्चमी मत् आवाभ्याम् अस्मत् षष्‍ठी मम, मे आवयो:, नौ अस्माकम्, न: सप्‍तमी मयि आवयो: अस्मासु  

शब्द- रूप राजन् (राजा) नकारान्त- पुल्लिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Rajan in Sanskrit Grammar/ Vyakaran

संस्कृत व्याकरण शब्द- रूप नकारान्त- पुल्लिङ्ग- शब्द राजन् (राजा) विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा राजा राजानौ राजान: द्वितीया राजानम् राजानौ  राज्ञः तृतीया राज्ञा राजभ्याम् राजभि: चतुर्थी राज्ञे राजभ्याम् राजभ्य: पञ्चमी राज्ञ: राजभ्याम् राजभ्य: षष्‍ठी राज्ञ: राज्ञो: राज्ञाम् सप्‍तमी राज्ञि, राजनि राज्ञो: राजसु सम्‍बोधनम् हे राजन्! हे राजानौ! हे राजान:!  

error: Content is protected !!
Scroll to Top