शब्द- रूप राजन् (राजा) नकारान्त- पुल्लिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Rajan in Sanskrit Grammar/ Vyakaran

संस्कृत व्याकरण
शब्द- रूप
नकारान्त- पुल्लिङ्ग- शब्द

राजन् (राजा)

विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमाराजाराजानौ
राजान:
द्वितीयाराजानम्राजानौ राज्ञः
तृतीयाराज्ञाराजभ्याम्राजभि:
चतुर्थीराज्ञेराजभ्याम्राजभ्य:
पञ्चमीराज्ञ:राजभ्याम्राजभ्य:
षष्‍ठीराज्ञ:राज्ञो:राज्ञाम्
सप्‍तमीराज्ञि, राजनिराज्ञो:राजसु
सम्‍बोधनम्हे राजन्!हे राजानौ!हे राजान:!

 

Your comments are valuable:-

error: Content is protected !!
Scroll to Top