शब्द- रूप राजन् (राजा) नकारान्त- पुल्लिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Rajan in Sanskrit Grammar/ Vyakaran

संस्कृत व्याकरण
शब्द- रूप
नकारान्त- पुल्लिङ्ग- शब्द

राजन् (राजा)

विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा राजा राजानौ
राजान:
द्वितीया राजानम् राजानौ  राज्ञः
तृतीया राज्ञा राजभ्याम् राजभि:
चतुर्थी राज्ञे राजभ्याम् राजभ्य:
पञ्चमी राज्ञ: राजभ्याम् राजभ्य:
षष्‍ठी राज्ञ: राज्ञो: राज्ञाम्
सप्‍तमी राज्ञि, राजनि राज्ञो: राजसु
सम्‍बोधनम् हे राजन्! हे राजानौ! हे राजान:!

 

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top