शब्द रूप वारि इकारान्त नपुंसक लिंग शब्द संस्कृत व्याकरण Shabd Roop Vari in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

इकारान्त नपुंसक लिंग शब्द:

 वारि
विभक्ति:एकवचनम्   द्विवचनम् बहुवचनम्
प्रथमावारिवारिणीवारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभि:
चतुर्थीवारिणेवारिभ्याम्वारिभ्य:
पञ्चमीवारिण:वारिभ्याम्वारिभ्य:
षष्‍ठीवारिण:वारिणो:वारीणाम्
सप्‍तमीवारिणिवारिणो:वारिषु
सम्‍बोधनम्हे वारि!/हे वारे!हे वारिणी!हे वारीणि!

Your comments are valuable:-

error: Content is protected !!
Scroll to Top