शब्द रूप मति इकारान्त स्त्रीलिंग शब्द: संस्कृत व्याकरण Shabd Roop Mati (Intellect) in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

इकारान्त स्त्रीलिंग शब्द:

 मति
विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमामतिःमतीमतयः
द्वितीयामतिम्मतीमतीः
तृतीयामत्यामतिभ्याम्मतिभि:
चतुर्थीमत्यै/मतयेमतिभ्याम्मतिभ्य:
पञ्चमीमत्या:/मते:मतिभ्याम्मतिभ्य:
षष्‍ठीमत्या:/मते:मत्यो:मतीनाम्
सप्‍तमीमत्याम्/मतौमत्यो:मतिषु
सम्‍बोधनम्हे मते!हे मती!हे मतय:!
इसी प्रकार से गति, शक्ति, प्रीति आदि इकारान्त स्त्रीलिंग शब्दों के रूप बनेंगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top