शब्द रूप मति इकारान्त स्त्रीलिंग शब्द: संस्कृत व्याकरण Shabd Roop Mati (Intellect) in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

इकारान्त स्त्रीलिंग शब्द:

 मति
विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभि:
चतुर्थी मत्यै/मतये मतिभ्याम् मतिभ्य:
पञ्चमी मत्या:/मते: मतिभ्याम् मतिभ्य:
षष्‍ठी मत्या:/मते: मत्यो: मतीनाम्
सप्‍तमी मत्याम्/मतौ मत्यो: मतिषु
सम्‍बोधनम् हे मते! हे मती! हे मतय:!
इसी प्रकार से गति, शक्ति, प्रीति आदि इकारान्त स्त्रीलिंग शब्दों के रूप बनेंगे।
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top