शब्द रूप नदी ईकारान्त स्त्रीलिंग शब्द संस्कृत व्याकरण Shabd Roop Nadee (River) in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

ईकारान्त स्त्रीलिंग शब्द:

 नदी
विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमानदीनद्यौनद्यः
द्वितीयानदीम्नद्यौनदी:
तृतीयानद्यानदीभ्याम्नदीभि:
चतुर्थीनद्यैनदीभ्याम्नदीभ्य:
पञ्चमीनद्या:नदीभ्याम्नदीभ्य:
षष्‍ठीनद्या:नद्योःनदीनाम्
सप्‍तमीनद्याम्नद्योःनदीषु
सम्‍बोधनम्हे नदि!हे नद्यौ!हे नद्य:!
इसी प्रकार से भगिनी, लेखनी आदि ईकारान्त स्त्रीलिंग शब्दों के रूप बनेंगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top