शब्द रूप नदी ईकारान्त स्त्रीलिंग शब्द संस्कृत व्याकरण Shabd Roop Nadee (River) in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

ईकारान्त स्त्रीलिंग शब्द:

 नदी
विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा नदी नद्यौ नद्यः
द्वितीया नदीम् नद्यौ नदी:
तृतीया नद्या नदीभ्याम् नदीभि:
चतुर्थी नद्यै नदीभ्याम् नदीभ्य:
पञ्चमी नद्या: नदीभ्याम् नदीभ्य:
षष्‍ठी नद्या: नद्योः नदीनाम्
सप्‍तमी नद्याम् नद्योः नदीषु
सम्‍बोधनम् हे नदि! हे नद्यौ! हे नद्य:!
इसी प्रकार से भगिनी, लेखनी आदि ईकारान्त स्त्रीलिंग शब्दों के रूप बनेंगे।
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top