शब्द रूप पितृ ऋकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Pitri (Father) in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

ऋकारान्त पुल्लिंग शब्द:

 पितृ
विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमापितापितरौपितरः
द्वितीयापितरम्पितरौपितृन्
तृतीयापित्रापितृभ्याम्पितृभि:
चतुर्थीपित्रेपितृभ्याम्पितृभ्यः
पञ्चमीपितु:पितृभ्याम्पितृभ्यः
षष्‍ठीपितु:पित्रो:पितृणाम्
सप्‍तमीपितरिपित्रो:पितृषु
सम्‍बोधनम्हे पित:!हे पितरौ!हे पितर:!
इसी प्रकार से देवृ, जामातृ, भ्रातृ आदि ऋकारान्त पुल्लिंग शब्दों के रूप बनेंगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top