शब्द रूप भानु उकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Bhanu in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

उकारान्त पुल्लिंग शब्द:

 भानु
विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमाभानुःभानूभानवः
द्वितीयाभानुम्भानूभानून्
तृतीयाभानुनाभानुभ्याम्भानुभि:
चतुर्थीभानवेभानुभ्याम्भानुभ्यः
पञ्चमीभानो:भानुभ्याम्भानुभ्यः
षष्‍ठीभानो:भान्वोःभानुनाम्
सप्‍तमीभानौभान्वोःभानुषु
सम्‍बोधनम्हे भानो!हे भानू!हे भानव:!
इसी प्रकार से शिशु, गुरु, विष्णु, साधु आदि उकारान्त पुल्लिंग शब्दों के रूप बनेंगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top