शब्द रूप भानु उकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Bhanu in Sanskrit Grammar

संस्कृत व्याकरण

शब्द रूप

उकारान्त पुल्लिंग शब्द:

 भानु
विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा भानुः भानू भानवः
द्वितीया भानुम् भानू भानून्
तृतीया भानुना भानुभ्याम् भानुभि:
चतुर्थी भानवे भानुभ्याम् भानुभ्यः
पञ्चमी भानो: भानुभ्याम् भानुभ्यः
षष्‍ठी भानो: भान्वोः भानुनाम्
सप्‍तमी भानौ भान्वोः भानुषु
सम्‍बोधनम् हे भानो! हे भानू! हे भानव:!
इसी प्रकार से शिशु, गुरु, विष्णु, साधु आदि उकारान्त पुल्लिंग शब्दों के रूप बनेंगे।
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top