धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar

     धातु-रूपाणि

         चर् (चरना, चलना)

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचरतिचरतःचरन्ति
मध्यमचरसिचरथ:चरथ
उत्तमचरामिचराव:चराम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचरिष्यतिचरिष्यत:चरिष्यन्ति
मध्यमचरिष्यसिचरिष्यथ:चरिष्यथ
उत्तमचरिष्यामिचरिष्याव:चरिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमअचरत्अचरताम्अचरन्
मध्यमअचर:अचरतम्अचरत
उत्तमअचरम्अचरावअचराम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचरतुचरताम्चरन्तु
मध्यमचरचरतम्चरत
उत्तमचराणिचरावचराम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमचरेत्चरेताम्चरेयु:
मध्यमचरे:चरेतम्चरेत
उत्तमचरेयम्चरेवचरेम

Your comments are valuable:-

error: Content is protected !!
Scroll to Top