शब्द- रूप  किम् (नपुंसकलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

 किम् (नपुंसकलिंग

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा किम् के कानि
द्वितीया किम् के कानि
तृतीया केन काभ्याम् कै:
चतुर्थी कस्मै काभ्याम् केभ्य:
पञ्चमी कस्मात् काभ्याम् केभ्य:
षष्‍ठी कस्य कयो: केषाम्
सप्‍तमी कस्मिन् कयो: केषु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top