शब्द- रूप  किम् (नपुंसकलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

 किम् (नपुंसकलिंग

विभक्ति:एकवचनम् द्विवचनम्बहुवचनम्
प्रथमाकिम्केकानि
द्वितीयाकिम्केकानि
तृतीयाकेनकाभ्याम्कै:
चतुर्थीकस्मैकाभ्याम्केभ्य:
पञ्चमीकस्मात्काभ्याम्केभ्य:
षष्‍ठीकस्यकयो:केषाम्
सप्‍तमीकस्मिन्कयो:केषु

Your comments are valuable:-

error: Content is protected !!
Scroll to Top