शब्द- रूप किम् (स्त्रीलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Feminine Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

 किम् (स्त्रीलिंग

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा का के का:
द्वितीया काम् के का:
तृतीया कया काभ्याम् काभि:
चतुर्थी कस्यै काभ्याम् काभ्य:
पञ्चमी कस्या: काभ्याम् काभ्य:
षष्‍ठी कस्या: कयो: कासाम्
सप्‍तमी कस्याम् कयो: कासु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top