शब्द- रूप अकारान्त- पुल्लिङ्ग- शब्द: बालक संस्कृत व्याकरण Shabd roop Balak akarant pulling shabd Sanskrit grammar

संस्कृत व्याकरण
शब्द- रूप
अकारान्त- पुल्लिङ्ग- शब्द

बालक

विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा बालकः बालकौ बालका:
द्वितीया बालकम् बालकौ बालकान्
तृतीया बालकेन बालकाभ्याम् बालकै:
चतुर्थी बालकाय बालकाभ्याम् बालकेभ्‍य:
पञ्चमी बालकात् बालकाभ्याम् बालकेभ्‍य:
षष्‍ठी बालकस्‍य बालकयो: बालकानाम्
सप्‍तमी बालके बालकयो: बालकेषु
सम्‍बोधनम् हे बालक! हे बालकौ! हे बालका:!

इसी प्रकार से नृप, देव, राम, पितामह आदि अकारान्त पुल्लिंङ्ग शब्दों के रूप बनेंगे।

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top