शब्द- रूप अकारान्त- पुल्लिङ्ग- शब्द: बालक संस्कृत व्याकरण Shabd roop Balak akarant pulling shabd Sanskrit grammar

संस्कृत व्याकरण
शब्द- रूप
अकारान्त- पुल्लिङ्ग- शब्द

बालक

विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमाबालकःबालकौबालका:
द्वितीयाबालकम्बालकौबालकान्
तृतीयाबालकेनबालकाभ्याम्बालकै:
चतुर्थीबालकायबालकाभ्याम्बालकेभ्‍य:
पञ्चमीबालकात्बालकाभ्याम्बालकेभ्‍य:
षष्‍ठीबालकस्‍यबालकयो:बालकानाम्
सप्‍तमीबालकेबालकयो:बालकेषु
सम्‍बोधनम्हे बालक!हे बालकौ!हे बालका:!

इसी प्रकार से नृप, देव, राम, पितामह आदि अकारान्त पुल्लिंङ्ग शब्दों के रूप बनेंगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top