शब्द- रूप बालिका आकारान्त- स्त्रीलिङ्ग- शब्द संस्कृत व्याकरण Shabd Roop Balika Sanskrit Grammar/ Vyakaran

संस्कृत व्याकरण
शब्द- रूप
आकारान्त- स्त्रीलिङ्ग- शब्द

बालिका

विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा बालिका बालिके बालिका:
द्वितीया बालिकाम् बालिके बालिका:
तृतीया बालिकया बालिकाभ्याम् बालिकाभि:
चतुर्थी बालिकायै बालिकाभ्याम् बालिकाभ्‍य:
पञ्चमी बालिकाया: बालिकाभ्याम् बालिकाभ्‍य:
षष्‍ठी बालिकाया: बालिकयो: बालिकानाम्
सप्‍तमी बालिकायाम् बालिकयो: बालिकासु
सम्‍बोधनम् हे बालिके! हे बालिके! हे बालिका:!

इसी प्रकार से कन्या, कलिका, राधिका, रमा, लता आदि आकारान्त स्त्रीलिङ्ग शब्दों के रूप बनेंगे।

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top