धातु-रूप गम्-गच्छ (जाना) संस्कृत Dhatu Roop Gam-Gach in Sanskrit grammar/ vyakaran

    

     धातु-रूपाणि

        गम्-गच्छ (जाना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम गच्छति गच्छतः गच्छन्ति
मध्यम गच्छसि गच्छथ: गच्छथ
उत्तम गच्छामि गच्छाव: गच्छाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम गमिष्यति गमिष्यत: गमिष्यन्ति
मध्यम गमिष्यसि गमिष्यथ: गमिष्यथ
उत्तम गमिष्यामि गमिष्‍याव: गमिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम अगच्छत् अगच्छताम् अगच्छन्
मध्यम अगच्छ: अगच्छतम् अगच्छत
उत्तम अगच्छम् अगच्छाव अगच्छाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम गच्छतु गच्छताम् गच्छन्तु
मध्यम गच्छ गच्छतम् गच्छत
उत्तम गच्छानि गच्छाव गच्छाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम गच्छेत् गच्छेताम् गच्छेयु:
मध्यम गच्छे: गच्छेतम् गच्छेत
उत्तम गच्छेयम् गच्छेव गच्छेम

 

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top