धातु-रूप गम्-गच्छ (जाना) संस्कृत Dhatu Roop Gam-Gach in Sanskrit grammar/ vyakaran

    

     धातु-रूपाणि

        गम्-गच्छ (जाना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमगच्छतिगच्छतःगच्छन्ति
मध्यमगच्छसिगच्छथ:गच्छथ
उत्तमगच्छामिगच्छाव:गच्छाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमगमिष्यतिगमिष्यत:गमिष्यन्ति
मध्यमगमिष्यसिगमिष्यथ:गमिष्यथ
उत्तमगमिष्यामिगमिष्‍याव:गमिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमअगच्छत्अगच्छताम्अगच्छन्
मध्यमअगच्छ:अगच्छतम्अगच्छत
उत्तमअगच्छम्अगच्छावअगच्छाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमगच्छतुगच्छताम्गच्छन्तु
मध्यमगच्छगच्छतम्गच्छत
उत्तमगच्छानिगच्छावगच्छाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमगच्छेत्गच्छेताम्गच्छेयु:
मध्यमगच्छे:गच्छेतम्गच्छेत
उत्तमगच्छेयम्गच्छेवगच्छेम

 

Your comments are valuable:-

error: Content is protected !!
Scroll to Top