शब्‍द-रूप पुष्प (अकारान्‍त नपुंसक लिङ्ग शब्‍द) संस्कृत Pushp Shabd Roop in Sanskrit

शब्‍द-रूप

(अकारान्‍त नपुंसक लिङ्ग शब्‍द)

पुष्प

विभक्ति:एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमापुष्पम्पुष्पेपुष्पाणि
द्वितीयापुष्पम्पुष्पेपुष्पाणि
तृतीयापुष्पेणपुष्पाभ्याम् पुष्पै:
चतुर्थीपुष्पायपुष्पाभ्याम्पुष्पेभ्‍य:
पञ्चमीपुष्पात्पुष्पाभ्याम्पुष्पेभ्‍य:
षष्‍ठीपुष्पस्‍यपुष्पयो:पुष्पाणाम्
सप्‍तमी पुष्पेपुष्पयो:पुष्पेषु
सम्‍बोधनम्हे पुष्पम्!हे पुष्पे!हे पुष्पाणि!
इसी प्रकार से फल, मित्र, नगर, उद्यान, पुस्तक, कमल आदि अकारान्त नपुंसकलिंग शब्दों के रूप बनेगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top