Dhatu Roop Path in Sanskrit (Padhna/Read) धातु-रूप पठ् (पढ़ना) संस्कृत

Dhatu Roop Path in Sanskrit (Padhna/Read)

धातु-रूप पठ् (पढ़ना) संस्कृत

        धातु-रूपाणि

              पठ् (पढ़ना)

 

       लट्‌लकार:(वर्तमानकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपठतिपठतःपठन्ति
मध्यमपठसिपठथ:पठथ
उत्तमपठामिपठाव:पठाम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपठिष्यतिपठिष्यत:पठिष्यन्ति
मध्यमपठिष्यसिपठिष्यथ:पठिष्यथ
उत्तमपठिष्यामिपठिष्‍याव:पठिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमअपठत्अपठताम्अपठन्
मध्यमअपठ:अपठतम्अपठत
उत्तमअपठम्अपठावअपठाम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपठतुपठताम्पठन्तु
मध्यमपठपठतम्पठत
उत्तमपठानिपठावपठाम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपठेत्पठेताम्पठेयु:
मध्यमपठे:पठेतम्पठेत
उत्तमपठेयम्पठेवपठेत

 

इसी प्रकार से हस्, चल्, खेल्, खाद्,

पा(पिब), दृश्(पश्य), धाव्, पत्, भ्रम्,

लिख्, झ्ष् (इच्छा), मिल् आदि धातु

रूप बनेंगे।

Your comments are valuable:-

error: Content is protected !!
Scroll to Top