Shabd Roop Fal in Sanskrit शब्‍द-रूप फल (संस्कृत) (अकारान्‍त नपुंसक लिङ्ग शब्‍द)

 

Shabd Roop Fal in Sanskrit

शब्‍द-रूप फल (संस्कृत) (अकारान्‍त नपुंसक लिङ्ग शब्‍द)

(अकारान्‍त नपुंसक लिङ्ग शब्‍द)

फल

विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा फलम्  फले फलानि
द्वितीया फलम्  फले फलानि
तृतीया फलेन फलाभ्‍याम् फलै:
चतुर्थी फलाय फलाभ्‍याम् फलेभ्‍य:
पञ्चमी फलात् फलाभ्‍याम् फलेभ्‍य:
षष्‍ठी फलस्‍य फलयो: फलानाम्
सप्‍तमी फले फलयो: फलेषु
सम्‍बोधनम् हे फलम्! हे फले! हे फलानि!

 

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top