शब्द-रूप मातृ (माता) ऋकारान्त स्त्रीलिंङ्ग शब्दः Shabd Roop Matri (Mother) in Sanskrit

शब्द रूप

ऋकारान्त स्त्रीलिंङ्ग शब्दः

मातृ (माता)
विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम्
प्रथमा माता मातरौ मातरः
द्वितीया मातरम् मातरौ  मातृ:
तृतीया मात्रा मातृभ्याम् मातृभि:
चतुर्थी मात्रे मातृभ्याम् मातृभ्यः
पञ्चमी मातुः मातृभ्याम् मातृभ्यः
षष्‍ठी मातुः मात्रो: मातृणाम्
सप्‍तमी  मातरि मात्रो: मातृषु
सम्‍बोधनम् हे मात:! हे मातरौ! हे मातर:!

 

इसी प्रकार ननान्दृ (ननद), यातृ (देवरानी), दुहितृ (बेटी) आदि रूप बनेंगे ।

0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top