इदम् (यह) स्त्रीलिंग शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Idam (this) Feminine Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

इदम् (यह) स्त्रीलिंग

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा इयम् इमे इमा:
द्वितीया इमाम् इमे इमा:
तृतीया अनया आभ्याम् आभि:
चतुर्थी अस्यै आभ्याम् आभ्यः
पञ्चमी अस्या: आभ्याम् आभ्यः
षष्‍ठी अस्या: अनयो: आसाम्
सप्‍तमी अस्याम् अनयो: आसु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top