शब्द- रूप एतत् (स्त्रीलिंग) संस्कृत व्याकरण सर्वनाम शब्द Shabd Roop Etat (She) in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

एतत् (स्त्रीलिंग) 

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा एषा एते एताः
द्वितीया एताम् एते एताः
तृतीया एतया एताभ्याम् एताभि:
चतुर्थी एतस्यै एताभ्याम् एताभ्य:
पञ्चमी एतस्या: एताभ्याम् एताभ्य:
षष्‍ठी एतस्या: एतयो: एतासाम्
सप्‍तमी एतस्याम् एतयो: एतासु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top