शब्द- रूप एतत् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Masculine Gender in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

एतत् (पुल्लिंग) 

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा एषः एतौ एते
द्वितीया एतम् एतौ एतान्
तृतीया एतेन एताभ्याम् एतै:
चतुर्थी एतस्मै एताभ्याम् एतेभ्य:
पञ्चमी एतस्मात् एताभ्याम् एतेभ्य:
षष्‍ठी एतस्य एतयो: एतेषाम्
सप्‍तमी एतस्मिन् एतयो: एतेषु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top