युष्मद् ( तुम ) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd roop Yushmad (You) in Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

युष्मद् ( तुम )

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा त्वम् युवाम्
यूयम्
द्वितीया त्वाम्, त्वा युवाम् , वाम् युष्मान्, वः
तृतीया त्वया युवाभ्याम् युष्माभिः
चतुर्थी तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, वः
पञ्चमी त्वत् युवाभ्याम् युष्मत्
षष्‍ठी तव, ते युवयो:, वाम् युष्माकम्, वः
सप्‍तमी त्वयि युवयो: युष्मासु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top