अस्मद् (मैं) शब्द रूप (सर्वनाम शब्द) संस्कृत Asmad Shabd Roop Sanskrit Grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

अस्मद् (मैं)

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा अहम् आवाम्
वयम्
द्वितीया माम्, मा आवाम्, नौ अस्मान्, नः
तृतीया मया आवाभ्याम् अस्माभि:
चतुर्थी मह्यम्, मे आवाभ्याम्, नौ अस्मभ्यम्, नः
पञ्चमी मत् आवाभ्याम् अस्मत्
षष्‍ठी मम, मे आवयो:, नौ अस्माकम्, न:
सप्‍तमी मयि आवयो: अस्मासु

 

You may comment here:-

error: Content is protected !!
Scroll to Top