यत् स्त्रीलिंग (जो) शब्द- रूप सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Yat (who) feminine gender in Sanskrit grammar

संस्कृत व्याकरण
शब्द- रूप

 सर्वनाम शब्दः

यत् स्त्रीलिंग (जो)

विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम्
प्रथमा या ये
याः
द्वितीया याम् ये याः
तृतीया यया याभ्याम् याभिः
चतुर्थी यस्यै याभ्याम् याभ्य:
पञ्चमी यस्या: याभ्याम् याभ्य:
षष्‍ठी यस्या: ययो: यासाम्
सप्‍तमी यस्याम् ययो: यासु
0 0 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top