धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar

     धातु-रूपाणि

         चर् (चरना, चलना)

       लट्‌लकार:(वर्तमानकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चरति चरतः चरन्ति
मध्यम चरसि चरथ: चरथ
उत्तम चरामि चराव: चराम:

 

      लृट्‌लकार: (भविष्यत्काल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चरिष्यति चरिष्यत: चरिष्यन्ति
मध्यम चरिष्यसि चरिष्यथ: चरिष्यथ
उत्तम चरिष्यामि चरिष्याव: चरिष्याम:

 

        लङ्‌लकार: (अतीतकाल:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम अचरत् अचरताम् अचरन्
मध्यम अचर: अचरतम् अचरत
उत्तम अचरम् अचराव अचराम

 

 लोट्लकार: (अनुज्ञा/ आदेश:)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चरतु चरताम् चरन्तु
मध्यम चर चरतम् चरत
उत्तम चराणि चराव चराम

 

  विधिलिङ्लकार (सम्भावना)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथम चरेत् चरेताम् चरेयु:
मध्यम चरे: चरेतम् चरेत
उत्तम चरेयम् चरेव चरेम
1.5 2 votes
Article Rating
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top