NTA Extended Date Of CUET(UG)-2023 Application Forms Up To 30-03-2023

NTA Extended Date Of CUET(UG)-2023 Application Forms Up To 30-03-2023 Click Here To View/Download Public Notice  Last date for submission of online Application- Form 30 March 2023 (Up to 09:50 P.M.) Last date for payment of fee online- 30 March 2023 (Up to 11:50 P.M.) Correction in particulars of online Application- Form 01 April to …

NTA Extended Date Of CUET(UG)-2023 Application Forms Up To 30-03-2023 Read More »

Haryana -Notice For Filling the Preferences For Temporary Posting on Promotion of PGT Sanskrit

Haryana -Notice For Filling the Preferences For Temporary Posting on Promotion of PGT Sanskrit The options for filling and verifying preferences for schools will be available from 10.03.2023 (3 PM) to 13.03.2023 (11.59:59 midnight). The web address for filling preferences is: http://117.239.183.208/onlinecounseling2022/ Click Here to View/Download Notice   Click Here To View/Download Other Documents Click …

Haryana -Notice For Filling the Preferences For Temporary Posting on Promotion of PGT Sanskrit Read More »

Show Cause Notice To 135 ESHMs Regarding Promotion

Show cause notice to 135 ESHMs regarding promotion from the post of Sanskrit Teacher Click Here To View/Download Order No. 17/4-2022 ESHM(1) Dated Panchkula, the 03.03.2023   Click Here To View/Download Other Documents Click Here To Go To Important Websites Links Page    

NEET 2023 NTA Notice Out (See all details)

NEET 2023 NTA Notice Out (See all details) Click Here to Download Information Bulletin https://neet.nta.nic.in/information-bulletin/ https://neet.nta.nic.in/   Exam taken by– NTA (National Testing Agency) Name of Exam– NEET (National Eligibility cum Entrance Test) Mode of Exam– Offline (pen and paper based) Eligibility criteria– 50% in 12th for Gen/EWS and 40% in 12th for SC/ST/OBC with …

NEET 2023 NTA Notice Out (See all details) Read More »

List of Local Holidays in Government Schools of Haryana 2023

List of Local Holidays in Government Schools of Haryana 2023 *Please visit Department website for up-to-date information https://harprathmik.gov.in/ or  https://schooleducationharyana.gov.in/ Click Here to View/Download Letter List of Holidays:- Sr. No. Name of the holiday Date & day on which it falls 1. Good Friday 7th April 2023 Friday 2. Budh Purnima 5th May 2023 Friday …

List of Local Holidays in Government Schools of Haryana 2023 Read More »

धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar

     धातु-रूपाणि          चर् (चरना, चलना)        लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चरति चरतः चरन्ति मध्यम चरसि चरथ: चरथ उत्तम चरामि चराव: चराम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चरिष्यति चरिष्यत: चरिष्यन्ति मध्यम चरिष्यसि चरिष्यथ: चरिष्यथ उत्तम चरिष्यामि चरिष्याव: चरिष्याम:        …

धातु-रूप चर् (चरना, चलना) Dhatu Roop Char (Graze, walk) in Sanskrit Grammar Read More »

शब्द रूप मधु उकारान्त नपुसंक लिंग शब्द संस्कृत व्याकरण Shabd Roop Madhu in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप उकारान्त नपुसंक लिंग शब्द:  मधु विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा मधु मधुनी मधूनि द्वितीया मधु मधुनी मधूनि तृतीया मधुना मधुभ्याम् मधुभि: चतुर्थी मधुने मधुभ्याम् मधुभ्यः पञ्चमी मधुन: मधुभ्याम् मधुभ्यः षष्‍ठी मधुन: मधुनो: मधूनाम् सप्‍तमी मधुनि मधुनो: मधुषु सम्‍बोधनम् हे मधु!/हे मधो! हे मधुनी! हे मधूनि! इसी प्रकार से तालु, वस्तु, जानु आदि …

शब्द रूप मधु उकारान्त नपुसंक लिंग शब्द संस्कृत व्याकरण Shabd Roop Madhu in Sanskrit Grammar Read More »

शब्द रूप पितृ ऋकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Pitri (Father) in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप ऋकारान्त पुल्लिंग शब्द:  पितृ विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा पिता पितरौ पितरः द्वितीया पितरम् पितरौ पितृन् तृतीया पित्रा पितृभ्याम् पितृभि: चतुर्थी पित्रे पितृभ्याम् पितृभ्यः पञ्चमी पितु: पितृभ्याम् पितृभ्यः षष्‍ठी पितु: पित्रो: पितृणाम् सप्‍तमी पितरि पित्रो: पितृषु सम्‍बोधनम् हे पित:! हे पितरौ! हे पितर:! इसी प्रकार से देवृ, जामातृ, भ्रातृ आदि ऋकारान्त …

शब्द रूप पितृ ऋकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Pitri (Father) in Sanskrit Grammar Read More »

शब्द रूप वारि इकारान्त नपुंसक लिंग शब्द संस्कृत व्याकरण Shabd Roop Vari in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप इकारान्त नपुंसक लिंग शब्द:  वारि विभक्ति: एकवचनम्   द्विवचनम्  बहुवचनम् प्रथमा वारि वारिणी वारीणि द्वितीया वारि वारिणी वारीणि तृतीया वारिणा वारिभ्याम् वारिभि: चतुर्थी वारिणे वारिभ्याम् वारिभ्य: पञ्चमी वारिण: वारिभ्याम् वारिभ्य: षष्‍ठी वारिण: वारिणो: वारीणाम् सप्‍तमी वारिणि वारिणो: वारिषु सम्‍बोधनम् हे वारि!/हे वारे! हे वारिणी! हे वारीणि!

शब्द रूप नदी ईकारान्त स्त्रीलिंग शब्द संस्कृत व्याकरण Shabd Roop Nadee (River) in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप ईकारान्त स्त्रीलिंग शब्द:  नदी विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा नदी नद्यौ नद्यः द्वितीया नदीम् नद्यौ नदी: तृतीया नद्या नदीभ्याम् नदीभि: चतुर्थी नद्यै नदीभ्याम् नदीभ्य: पञ्चमी नद्या: नदीभ्याम् नदीभ्य: षष्‍ठी नद्या: नद्योः नदीनाम् सप्‍तमी नद्याम् नद्योः नदीषु सम्‍बोधनम् हे नदि! हे नद्यौ! हे नद्य:! इसी प्रकार से भगिनी, लेखनी आदि ईकारान्त स्त्रीलिंग शब्दों …

शब्द रूप नदी ईकारान्त स्त्रीलिंग शब्द संस्कृत व्याकरण Shabd Roop Nadee (River) in Sanskrit Grammar Read More »

शब्द रूप मति इकारान्त स्त्रीलिंग शब्द: संस्कृत व्याकरण Shabd Roop Mati (Intellect) in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप इकारान्त स्त्रीलिंग शब्द:  मति विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा मतिः मती मतयः द्वितीया मतिम् मती मतीः तृतीया मत्या मतिभ्याम् मतिभि: चतुर्थी मत्यै/मतये मतिभ्याम् मतिभ्य: पञ्चमी मत्या:/मते: मतिभ्याम् मतिभ्य: षष्‍ठी मत्या:/मते: मत्यो: मतीनाम् सप्‍तमी मत्याम्/मतौ मत्यो: मतिषु सम्‍बोधनम् हे मते! हे मती! हे मतय:! इसी प्रकार से गति, शक्ति, प्रीति आदि इकारान्त …

शब्द रूप मति इकारान्त स्त्रीलिंग शब्द: संस्कृत व्याकरण Shabd Roop Mati (Intellect) in Sanskrit Grammar Read More »

शब्द- रूप किम् (स्त्रीलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Feminine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः  किम् (स्त्रीलिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा का के का: द्वितीया काम् के का: तृतीया कया काभ्याम् काभि: चतुर्थी कस्यै काभ्याम् काभ्य: पञ्चमी कस्या: काभ्याम् काभ्य: षष्‍ठी कस्या: कयो: कासाम् सप्‍तमी कस्याम् कयो: कासु

शब्द- रूप  किम् (नपुंसकलिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः  किम् (नपुंसकलिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा किम् के कानि द्वितीया किम् के कानि तृतीया केन काभ्याम् कै: चतुर्थी कस्मै काभ्याम् केभ्य: पञ्चमी कस्मात् काभ्याम् केभ्य: षष्‍ठी कस्य कयो: केषाम् सप्‍तमी कस्मिन् कयो: केषु

शब्द- रूप  किम् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Kim (What) Masculine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः  किम् (पुल्लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा क: कौ के द्वितीया कम् कौ कान् तृतीया केन काभ्याम् कै: चतुर्थी कस्मै काभ्याम् केभ्य: पञ्चमी कस्मात् काभ्याम् केभ्य: षष्‍ठी कस्य कयो: केषाम् सप्‍तमी कस्मिन् कयो: केषु  

शब्द रूप भानु उकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Bhanu in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप उकारान्त पुल्लिंग शब्द:  भानु विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा भानुः भानू भानवः द्वितीया भानुम् भानू भानून् तृतीया भानुना भानुभ्याम् भानुभि: चतुर्थी भानवे भानुभ्याम् भानुभ्यः पञ्चमी भानो: भानुभ्याम् भानुभ्यः षष्‍ठी भानो: भान्वोः भानुनाम् सप्‍तमी भानौ भान्वोः भानुषु सम्‍बोधनम् हे भानो! हे भानू! हे भानव:! इसी प्रकार से शिशु, गुरु, विष्णु, साधु आदि …

शब्द रूप भानु उकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Bhanu in Sanskrit Grammar Read More »

शब्द रूप मुनि इकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Muni in Sanskrit Grammar

संस्कृत व्याकरण शब्द रूप इकारान्त पुल्लिंग शब्द:  मुनि विभक्ति: एकवचनम्  द्विवचनम्  बहुवचनम् प्रथमा मुनिः मुनी मुनयः द्वितीया मुनिम् मुनी मुनीन् तृतीया मुनिना मुनिभ्याम् मुनिभिः चतुर्थी मुनये मुनिभ्याम् मुनिभ्यः पञ्चमी मुनेः मुनिभ्याम् मुनिभ्यः षष्‍ठी मुनेः मुन्यो: मुनीनाम् सप्‍तमी मुनौ मुन्यो: मुनिषु सम्‍बोधनम् हे मुने! हे मुनी! हे मुनय:!   इसी प्रकार हरि,रवि,कपि,कवि आदि इकारान्त पुल्लिंग शब्दों …

शब्द रूप मुनि इकारान्त पुल्लिंग शब्द संस्कृत व्याकरण Shabd Roop Muni in Sanskrit Grammar Read More »

शब्द- रूप एतत् (स्त्रीलिंग) संस्कृत व्याकरण सर्वनाम शब्द Shabd Roop Etat (She) in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (स्त्रीलिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एषा एते एताः द्वितीया एताम् एते एताः तृतीया एतया एताभ्याम् एताभि: चतुर्थी एतस्यै एताभ्याम् एताभ्य: पञ्चमी एतस्या: एताभ्याम् एताभ्य: षष्‍ठी एतस्या: एतयो: एतासाम् सप्‍तमी एतस्याम् एतयो: एतासु

शब्द- रूप एतत् (नपुसंक लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Neuter Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (नपुसंक लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एतत् एते एतानि द्वितीया एतत् एते एतानि तृतीया एतेन एताभ्याम् एतै: चतुर्थी एतस्मै एताभ्याम् एतेभ्य: पञ्चमी एतस्मात् एताभ्याम् एतेभ्य: षष्‍ठी एतस्य एतयो: एतेषाम् सप्‍तमी एतस्मिन् एतयो: एतेषु

शब्द- रूप एतत् (पुल्लिंग) सर्वनाम शब्द संस्कृत व्याकरण Shabd Roop Etat (This) Masculine Gender in Sanskrit Grammar

संस्कृत व्याकरण शब्द- रूप  सर्वनाम शब्दः एतत् (पुल्लिंग)  विभक्ति: एकवचनम्  द्विवचनम् बहुवचनम् प्रथमा एषः एतौ एते द्वितीया एतम् एतौ एतान् तृतीया एतेन एताभ्याम् एतै: चतुर्थी एतस्मै एताभ्याम् एतेभ्य: पञ्चमी एतस्मात् एताभ्याम् एतेभ्य: षष्‍ठी एतस्य एतयो: एतेषाम् सप्‍तमी एतस्मिन् एतयो: एतेषु

धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar

    धातु-रूपाणि          नी- नय् ( लेना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम नयति नयतः नयन्ति मध्यम नयसि नयथ: नयथ उत्तम नयामि नयाव: नयाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम नेष्यति नेष्यत: नेष्यन्ति मध्यम नेष्यसि नेष्यथ: नेष्यथ उत्तम नेष्यामि नेष्याव: नेष्याम:   …

धातु-रूप नी- नय् ( लेना) संस्कृत Dhatu Roop Nee-Nay (Take) in Sanskrit Grammar Read More »

धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar

   धातु-रूपाणि          चिन्त् (सोचना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चिन्तयति चिन्तयतः चिन्तयन्ति मध्यम चिन्तयसि चिन्तयथ: चिन्तयथ उत्तम चिन्तयामि चिन्तयाव: चिन्तयाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम चिन्तयिष्यति चिन्तयिष्यत: चिन्तयिष्यन्ति मध्यम चिन्तयिष्यसि चिन्तयिष्यथ: चिन्तयिष्यथ उत्तम चिन्तयिष्यामि चिन्तयिष्याव: चिन्तयिष्याम:          …

धातु-रूप चिन्त् (सोचना) संस्कृत Dhatu Roop Chint (Think) in Sanskrit Grammar Read More »

धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar

    धातु-रूपाणि         इष् (इच्छा करना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम इच्छति इच्छतः इच्छन्ति मध्यम इच्छसि इच्छथ: इच्छथ उत्तम इच्छामि इच्छाव: इच्छाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम एषिष्यति एषिष्यत: एषिष्यन्ति मध्यम एषिष्यसि एषिष्यथ: एषिष्यथ उत्तम एषिष्यामि एषिष्याव: एषिष्याम:      …

धातु-रूप इष् (इच्छा करना) संस्कृत Dhatu Roop Ish (want) in Sanskrit Grammar Read More »

धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar

      धातु-रूपाणि         स्था – तिष्ठ (ठहरना)          लट्‌लकार:(वर्तमानकाल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम तिष्ठति तिष्ठतः तिष्ठन्ति मध्यम तिष्ठसि तिष्ठथ: तिष्ठथ उत्तम तिष्ठामि तिष्ठाव: तिष्ठाम:         लृट्‌लकार: (भविष्यत्काल:) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् प्रथम स्थास्यति स्थास्यत: स्थास्यन्ति मध्यम स्थास्यसि स्थास्यथ: स्थास्यथ उत्तम स्थास्यामि स्थास्याव: स्थास्याम: …

धातु-रूप स्था – तिष्ठ (ठहरना) संस्कृत Dhatu Roop Tishtha-Stha (stay) in Sanskrit Grammar Read More »

error: Content is protected !!
Scroll to Top